Adwit Part3- "आत्मचिन्तनम्"

 


Aatmachintanam: A Friendly Tale of Self-Realization


In the hustle and bustle of daily life, it's easy to lose touch with the most important person—ourselves. "Aatmachintanam," a poem written in Sanskrit, is a friendly and whimsical exploration of self-realization. It invites readers, both young and old, to take a moment and reflect on the glimpses of their true selves that emerge every now and then. With a lighthearted approach, this poem encourages us to be confident in who we are, reminding us that no matter where we are in life, the essence of self is always there—just waiting to be rediscovered. Join me as we dive into this gentle tale of introspection, where self-doubt takes a backseat, and certainty in one’s own being leads the way.

।।आत्मचिन्तनम् ।।


मम हृदये स्वप्नम् उदेति, तत्र अहम् आत्मनं पश्यामि।

पश्यामि अहं स्वात्मानं, इदं तु मुक्तं समानं स्थितं च सागरस्य गर्भे,

मम विशालेऽस्मिन् मनो-सागरस्य गर्भे।

तस्य गर्भे स्वल्पः अन्धकारः अस्ति, भयस्य, क्रोधस्य, दुःखस्य अन्धकारः,

अन्धकारे अपि तु तत् मुक्तं तेजस्वी, तेजस्वी स्वात्मा।

मम तेजस्विनः आत्मनः प्रकाशे, पश्यामि सागरे विकासित पुष्पाणि -

विविधवर्णैः शेभितानि पुष्पाणि - एकं सौहार्दस्य वर्णस्य,

अन्यं स्नेहस्य वर्णस्य, किंचित् पुष्पं करुणायाः वर्णस्य,

अन्यं पुष्पं तु स्वाभिमानस्य वर्णस्य।

निर्भयम्, पूर्णम्, स्वानन्दम्

पश्यामि अहं स्वात्मानं।

मनसः उद्याने विशालाः वृक्षाः अपि सन्ति - सर्वाणि ज्ञानमय्यः -

वृक्षे पत्राणि सामान्यानि न सन्ति ते - ग्रन्थपुस्तकानां पत्राणि सन्ति,

सर्वदा सुखमयीं छायां ददति ते।

तत्र एका भाषा इत्यपि काव्यस्य वृक्षम् अहं पश्यामि,

तत् द्रष्टुम् तस्य समीपे गच्छामि, तत्क्षणे वृक्षात् एकं फलं पतति,

एकं काव्य-फलम् - अद्भुतं फलम् - अस्मिन् फले 'आत्मचिन्तनम्' इति लिखितम् अस्ति।

तत् फलं लब्ध्वा मयि काव्य-बोधः भवति।

पुनः अहम् एकवारं तत् मुक्तं पश्यामि तत् तेजोमयं 'अहम्'

सूर्यास्तानन्तरम् अपि तेजस्वी, सूर्योदयानन्तरम् अपि, इदं मम स्वात्मा ।

तेजोमयं, अपराजितं, समर्थं

पश्यामि अहं स्वात्मानं।

स्वात्मानं ज्ञात्वा 'मम मुखे आत्मविश्वासपूर्णं लघु स्मितं प्रकटितं जातम्।'

तत्पश्चात् स्वप्नं सम्पतं जातं तदा अहम् निद्रायाः उत्थिता -

'यदा मया स्वात्मानं दृष्टं, मम शक्तिः प्रकटिता, सर्वं स्वाभाविकम् उत्तमं सञ्जातं,

आत्मविश्वासेन सर्वं समाधानं प्राप्तम्।'

त्वम् अपि एतदृष्ट्वा स्वप्नं पश्य, तव आत्मनः बोधनं कृत्वा,

मित्र, निस्संदेहो भव।

-Shrutika V. Patankar ©️

Comments

SHRIHARI said…
Mastch lihiliaahes

Popular posts from this blog

Emotional Damage!

To whomever it may concern..Letter 1- To younger self

The Neurobiology of Creativity - pt 3 Exploring realms of neuroscience,my way!