Adwit part 2 "लघु जयानां महाशक्तिः: सौम्यं च चेतनायत्तत्वम्" – The great power of small victories: their gentle force uplifts the spirit.


"लघु जयानां महाशक्तिः: सौम्यं च चेतनायत्तत्वम्" –

The great power of small victories: their gentle force uplifts the spirit.

 


Namo namhah Mitrani!

Do you remember the first time you took steps and heard those words of praise from your parents?

किम् त्वं विस्मरयसि यदा त्वं तव जीवने प्रथम वारम् चलितुं प्रयत्न अकरोत् तदा माता पिता तव प्रशंसा अकुरुतम् ?

Do you remember the first time you tried to speak,  the motivation everyone around you gave you? And even after the mere lemon spoon race at your kindergarten?

किम् त्वं एतत् स्मर्तुं शक्नोति, यदा त्वं जीवने प्रथम् वरं वदतुं यत्नं आकुर्वत् तदा सर्वे परिवार् जनः त्वं प्रेरणा आयच्छन्? तत् अपि नाति महत् प्रसङ्गेषु अपि ते त्वं प्रोत्साहनं आयच्छन्।

Human brain seeks validation to record and decide the intensity of its involvement. If someone praises us, we tend to move in same direction but with greater intensity. It is so important to validate small achivements to make one able and charge up for greater victory!

मानवमस्तिष्कं स्वस्य संलग्नतायाः तीव्रताम् अभिलेखयितुम् निर्णयं च कर्तुं प्रमाणीकरणं अन्वेषयति । यदि कश्चित् अस्मान् प्रशंसति तर्हि वयं समानदिशि परन्तु तीव्रताम् सह गन्तुं प्रवृत्ताः भवेम । 

एकं सक्षमं कर्तुं लघु-उपार्जनानां प्रमाणीकरणं च एतावत् महत्त्वपूर्णं यत् अधिकविजयस्य कृते शुल्कं गृहीतुं शक्यते!

While we have come so far, probably passing major milestones of our lives, at crucial times we tend to fail to motivate ourselves, expecting it from people around us! But as time has taught me, friends, we must learn to draw motivation from failure. As well, by validating small things and small steps you do take towards any task! That’s how You can stay motivated and contented with what you are doing at any point in life!

वयं सर्वे जीवने अभिवृद्धिम् प्राप्नुवन्, तथापि वयं अनेकवारम् जीवने विपरीतं चिन्तयाम: अनेकदा, वयं स्वोत्साहनं न कर्तुं शक्नुम: अथ परव्लम्बनं कुर्वम: परन्तु, मित्राणि मां काल: अपथयत् यत्- अपयशत् पथं पथिन्यम् वयं। स्वप्रशंसा: वयं सर्वे स्वस्य मनोबलनिग्रहणं कर्तुं पठेयं।

तथा त्वं स्वयं स्फूर्तिमान् भव सन्तुष्टः च कार्ये यत् किञ्चित् प्राप्ते जीवने सर्वदा रहितः।

 

Appreciation,compliments play a crucial role in life,it can do magic! Appreciation should be done without any hesitation it enhances ones confidence and spirit! It is perhaps the least and best thing we can do for ourselves and for others! Go ahead compliment someone make their day! And never forget to give yourself a well deserved pat when you do something worth. I just gave myself one for have written this for you all!

अग्रे गच्छतु प्रशंसां कुरुत कश्चन स्वस्य दिवसं करोतु! तथा च यदा भवन्तः किमपि मूल्यं कुर्वन्ति तदा स्वयमेव सुयोग्यं पट्टं दातुं कदापि न विस्मरन्तु। 

अहं केवलं स्वयमेव एकं दत्तवान् यतः भवद्भ्यः सर्वेषां कृते एतत् लिखितवान्!

 

 

-Shrutika V. Patankar ©

 


Comments

Popular posts from this blog

‘The Neuroscientific Nexus of Meditation, Lucid Dreaming, and Everyday Life’-pt2-Exploring the realms of neuroscience my way.

My experience of research- at 1st year BAMS

'The Bystander Effect'- pt1-Exploring The realms of Neuroscience my way.